कृदन्तरूपाणि - शङ्क् + णिच्+सन् - शकिँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिशङ्कयिषणम्
अनीयर्
शिशङ्कयिषणीयः - शिशङ्कयिषणीया
ण्वुल्
शिशङ्कयिषकः - शिशङ्कयिषिका
तुमुँन्
शिशङ्कयिषितुम्
तव्य
शिशङ्कयिषितव्यः - शिशङ्कयिषितव्या
तृच्
शिशङ्कयिषिता - शिशङ्कयिषित्री
क्त्वा
शिशङ्कयिषित्वा
क्तवतुँ
शिशङ्कयिषितवान् - शिशङ्कयिषितवती
क्त
शिशङ्कयिषितः - शिशङ्कयिषिता
शतृँ
शिशङ्कयिषन् - शिशङ्कयिषन्ती
शानच्
शिशङ्कयिषमाणः - शिशङ्कयिषमाणा
यत्
शिशङ्कयिष्यः - शिशङ्कयिष्या
अच्
शिशङ्कयिषः - शिशङ्कयिषा
घञ्
शिशङ्कयिषः
शिशङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः