कृदन्तरूपाणि - अधि + शङ्क् + णिच् - शकिँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशङ्कनम्
अनीयर्
अधिशङ्कनीयः - अधिशङ्कनीया
ण्वुल्
अधिशङ्ककः - अधिशङ्किका
तुमुँन्
अधिशङ्कयितुम्
तव्य
अधिशङ्कयितव्यः - अधिशङ्कयितव्या
तृच्
अधिशङ्कयिता - अधिशङ्कयित्री
ल्यप्
अधिशङ्क्य
क्तवतुँ
अधिशङ्कितवान् - अधिशङ्कितवती
क्त
अधिशङ्कितः - अधिशङ्किता
शतृँ
अधिशङ्कयन् - अधिशङ्कयन्ती
शानच्
अधिशङ्कयमानः - अधिशङ्कयमाना
यत्
अधिशङ्क्यः - अधिशङ्क्या
अच्
अधिशङ्कः - अधिशङ्का
युच्
अधिशङ्कना


सनादि प्रत्ययाः

उपसर्गाः