कृदन्तरूपाणि - अधि + शङ्क् + यङ्लुक् - शकिँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशाशङ्कनम्
अनीयर्
अधिशाशङ्कनीयः - अधिशाशङ्कनीया
ण्वुल्
अधिशाशङ्ककः - अधिशाशङ्किका
तुमुँन्
अधिशाशङ्कितुम्
तव्य
अधिशाशङ्कितव्यः - अधिशाशङ्कितव्या
तृच्
अधिशाशङ्किता - अधिशाशङ्कित्री
ल्यप्
अधिशाशङ्क्य
क्तवतुँ
अधिशाशङ्कितवान् - अधिशाशङ्कितवती
क्त
अधिशाशङ्कितः - अधिशाशङ्किता
शतृँ
अधिशाशङ्कन् - अधिशाशङ्कती
ण्यत्
अधिशाशङ्क्यः - अधिशाशङ्क्या
अच्
अधिशाशङ्कः - अधिशाशङ्का
घञ्
अधिशाशङ्कः
अधिशाशङ्का


सनादि प्रत्ययाः

उपसर्गाः