कृदन्तरूपाणि - वि + शङ्क् + यङ्लुक् - शकिँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशाशङ्कनम्
अनीयर्
विशाशङ्कनीयः - विशाशङ्कनीया
ण्वुल्
विशाशङ्ककः - विशाशङ्किका
तुमुँन्
विशाशङ्कितुम्
तव्य
विशाशङ्कितव्यः - विशाशङ्कितव्या
तृच्
विशाशङ्किता - विशाशङ्कित्री
ल्यप्
विशाशङ्क्य
क्तवतुँ
विशाशङ्कितवान् - विशाशङ्कितवती
क्त
विशाशङ्कितः - विशाशङ्किता
शतृँ
विशाशङ्कन् - विशाशङ्कती
ण्यत्
विशाशङ्क्यः - विशाशङ्क्या
अच्
विशाशङ्कः - विशाशङ्का
घञ्
विशाशङ्कः
विशाशङ्का


सनादि प्रत्ययाः

उपसर्गाः