कृदन्तरूपाणि - अधि + शङ्क् + णिच्+सन् - शकिँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशिशङ्कयिषणम्
अनीयर्
अधिशिशङ्कयिषणीयः - अधिशिशङ्कयिषणीया
ण्वुल्
अधिशिशङ्कयिषकः - अधिशिशङ्कयिषिका
तुमुँन्
अधिशिशङ्कयिषितुम्
तव्य
अधिशिशङ्कयिषितव्यः - अधिशिशङ्कयिषितव्या
तृच्
अधिशिशङ्कयिषिता - अधिशिशङ्कयिषित्री
ल्यप्
अधिशिशङ्कयिष्य
क्तवतुँ
अधिशिशङ्कयिषितवान् - अधिशिशङ्कयिषितवती
क्त
अधिशिशङ्कयिषितः - अधिशिशङ्कयिषिता
शतृँ
अधिशिशङ्कयिषन् - अधिशिशङ्कयिषन्ती
शानच्
अधिशिशङ्कयिषमाणः - अधिशिशङ्कयिषमाणा
यत्
अधिशिशङ्कयिष्यः - अधिशिशङ्कयिष्या
अच्
अधिशिशङ्कयिषः - अधिशिशङ्कयिषा
घञ्
अधिशिशङ्कयिषः
अधिशिशङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः