सु + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वकर्दीत् / स्वकर्दीद्
स्वकर्दिष्टाम्
स्वकर्दिषुः
मध्यम
स्वकर्दीः
स्वकर्दिष्टम्
स्वकर्दिष्ट
उत्तम
स्वकर्दिषम्
स्वकर्दिष्व
स्वकर्दिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वकर्दि
स्वकर्दिषाताम्
स्वकर्दिषत
मध्यम
स्वकर्दिष्ठाः
स्वकर्दिषाथाम्
स्वकर्दिढ्वम्
उत्तम
स्वकर्दिषि
स्वकर्दिष्वहि
स्वकर्दिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः