आङ् + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आकर्दीत् / आकर्दीद्
आकर्दिष्टाम्
आकर्दिषुः
मध्यम
आकर्दीः
आकर्दिष्टम्
आकर्दिष्ट
उत्तम
आकर्दिषम्
आकर्दिष्व
आकर्दिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आकर्दि
आकर्दिषाताम्
आकर्दिषत
मध्यम
आकर्दिष्ठाः
आकर्दिषाथाम्
आकर्दिढ्वम्
उत्तम
आकर्दिषि
आकर्दिष्वहि
आकर्दिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः