दुर् + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुरकर्दीत् / दुरकर्दीद्
दुरकर्दिष्टाम्
दुरकर्दिषुः
मध्यम
दुरकर्दीः
दुरकर्दिष्टम्
दुरकर्दिष्ट
उत्तम
दुरकर्दिषम्
दुरकर्दिष्व
दुरकर्दिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरकर्दि
दुरकर्दिषाताम्
दुरकर्दिषत
मध्यम
दुरकर्दिष्ठाः
दुरकर्दिषाथाम्
दुरकर्दिढ्वम्
उत्तम
दुरकर्दिषि
दुरकर्दिष्वहि
दुरकर्दिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः