अपि + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अप्यकर्दीत् / अप्यकर्दीद्
अप्यकर्दिष्टाम्
अप्यकर्दिषुः
मध्यम
अप्यकर्दीः
अप्यकर्दिष्टम्
अप्यकर्दिष्ट
उत्तम
अप्यकर्दिषम्
अप्यकर्दिष्व
अप्यकर्दिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यकर्दि
अप्यकर्दिषाताम्
अप्यकर्दिषत
मध्यम
अप्यकर्दिष्ठाः
अप्यकर्दिषाथाम्
अप्यकर्दिढ्वम्
उत्तम
अप्यकर्दिषि
अप्यकर्दिष्वहि
अप्यकर्दिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः