उत् + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदकर्दीत् / उदकर्दीद्
उदकर्दिष्टाम्
उदकर्दिषुः
मध्यम
उदकर्दीः
उदकर्दिष्टम्
उदकर्दिष्ट
उत्तम
उदकर्दिषम्
उदकर्दिष्व
उदकर्दिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदकर्दि
उदकर्दिषाताम्
उदकर्दिषत
मध्यम
उदकर्दिष्ठाः
उदकर्दिषाथाम्
उदकर्दिढ्वम्
उत्तम
उदकर्दिषि
उदकर्दिष्वहि
उदकर्दिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः