सम् + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समकर्दीत् / समकर्दीद्
समकर्दिष्टाम्
समकर्दिषुः
मध्यम
समकर्दीः
समकर्दिष्टम्
समकर्दिष्ट
उत्तम
समकर्दिषम्
समकर्दिष्व
समकर्दिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समकर्दि
समकर्दिषाताम्
समकर्दिषत
मध्यम
समकर्दिष्ठाः
समकर्दिषाथाम्
समकर्दिढ्वम्
उत्तम
समकर्दिषि
समकर्दिष्वहि
समकर्दिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः