कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकर्दीत् / अकर्दीद्
अकर्दिष्टाम्
अकर्दिषुः
मध्यम
अकर्दीः
अकर्दिष्टम्
अकर्दिष्ट
उत्तम
अकर्दिषम्
अकर्दिष्व
अकर्दिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकर्दि
अकर्दिषाताम्
अकर्दिषत
मध्यम
अकर्दिष्ठाः
अकर्दिषाथाम्
अकर्दिढ्वम्
उत्तम
अकर्दिषि
अकर्दिष्वहि
अकर्दिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः