सु + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वकन्दिष्यत् / स्वकन्दिष्यद्
स्वकन्दिष्यताम्
स्वकन्दिष्यन्
मध्यम
स्वकन्दिष्यः
स्वकन्दिष्यतम्
स्वकन्दिष्यत
उत्तम
स्वकन्दिष्यम्
स्वकन्दिष्याव
स्वकन्दिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वकन्दिष्यत
स्वकन्दिष्येताम्
स्वकन्दिष्यन्त
मध्यम
स्वकन्दिष्यथाः
स्वकन्दिष्येथाम्
स्वकन्दिष्यध्वम्
उत्तम
स्वकन्दिष्ये
स्वकन्दिष्यावहि
स्वकन्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः