सम् + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समकन्दिष्यत् / समकन्दिष्यद्
समकन्दिष्यताम्
समकन्दिष्यन्
मध्यम
समकन्दिष्यः
समकन्दिष्यतम्
समकन्दिष्यत
उत्तम
समकन्दिष्यम्
समकन्दिष्याव
समकन्दिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समकन्दिष्यत
समकन्दिष्येताम्
समकन्दिष्यन्त
मध्यम
समकन्दिष्यथाः
समकन्दिष्येथाम्
समकन्दिष्यध्वम्
उत्तम
समकन्दिष्ये
समकन्दिष्यावहि
समकन्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः