कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकन्दिष्यत् / अकन्दिष्यद्
अकन्दिष्यताम्
अकन्दिष्यन्
मध्यम
अकन्दिष्यः
अकन्दिष्यतम्
अकन्दिष्यत
उत्तम
अकन्दिष्यम्
अकन्दिष्याव
अकन्दिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकन्दिष्यत
अकन्दिष्येताम्
अकन्दिष्यन्त
मध्यम
अकन्दिष्यथाः
अकन्दिष्येथाम्
अकन्दिष्यध्वम्
उत्तम
अकन्दिष्ये
अकन्दिष्यावहि
अकन्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः