आङ् + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आकन्दिष्यत् / आकन्दिष्यद्
आकन्दिष्यताम्
आकन्दिष्यन्
मध्यम
आकन्दिष्यः
आकन्दिष्यतम्
आकन्दिष्यत
उत्तम
आकन्दिष्यम्
आकन्दिष्याव
आकन्दिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आकन्दिष्यत
आकन्दिष्येताम्
आकन्दिष्यन्त
मध्यम
आकन्दिष्यथाः
आकन्दिष्येथाम्
आकन्दिष्यध्वम्
उत्तम
आकन्दिष्ये
आकन्दिष्यावहि
आकन्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः