अभि + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यकन्दिष्यत् / अभ्यकन्दिष्यद्
अभ्यकन्दिष्यताम्
अभ्यकन्दिष्यन्
मध्यम
अभ्यकन्दिष्यः
अभ्यकन्दिष्यतम्
अभ्यकन्दिष्यत
उत्तम
अभ्यकन्दिष्यम्
अभ्यकन्दिष्याव
अभ्यकन्दिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यकन्दिष्यत
अभ्यकन्दिष्येताम्
अभ्यकन्दिष्यन्त
मध्यम
अभ्यकन्दिष्यथाः
अभ्यकन्दिष्येथाम्
अभ्यकन्दिष्यध्वम्
उत्तम
अभ्यकन्दिष्ये
अभ्यकन्दिष्यावहि
अभ्यकन्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः