निस् + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निरकन्दिष्यत् / निरकन्दिष्यद्
निरकन्दिष्यताम्
निरकन्दिष्यन्
मध्यम
निरकन्दिष्यः
निरकन्दिष्यतम्
निरकन्दिष्यत
उत्तम
निरकन्दिष्यम्
निरकन्दिष्याव
निरकन्दिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरकन्दिष्यत
निरकन्दिष्येताम्
निरकन्दिष्यन्त
मध्यम
निरकन्दिष्यथाः
निरकन्दिष्येथाम्
निरकन्दिष्यध्वम्
उत्तम
निरकन्दिष्ये
निरकन्दिष्यावहि
निरकन्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः