उत् + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदकन्दिष्यत् / उदकन्दिष्यद्
उदकन्दिष्यताम्
उदकन्दिष्यन्
मध्यम
उदकन्दिष्यः
उदकन्दिष्यतम्
उदकन्दिष्यत
उत्तम
उदकन्दिष्यम्
उदकन्दिष्याव
उदकन्दिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदकन्दिष्यत
उदकन्दिष्येताम्
उदकन्दिष्यन्त
मध्यम
उदकन्दिष्यथाः
उदकन्दिष्येथाम्
उदकन्दिष्यध्वम्
उत्तम
उदकन्दिष्ये
उदकन्दिष्यावहि
उदकन्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः