सम् + वस धातुरूपाणि - वस निवासे - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवसयतात् / संवसयतात् / सव्ँवसयताद् / संवसयताद् / सव्ँवसयतु / संवसयतु
सव्ँवसयताम् / संवसयताम्
सव्ँवसयन्तु / संवसयन्तु
मध्यम
सव्ँवसयतात् / संवसयतात् / सव्ँवसयताद् / संवसयताद् / सव्ँवसय / संवसय
सव्ँवसयतम् / संवसयतम्
सव्ँवसयत / संवसयत
उत्तम
सव्ँवसयानि / संवसयानि
सव्ँवसयाव / संवसयाव
सव्ँवसयाम / संवसयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवसयताम् / संवसयताम्
सव्ँवसयेताम् / संवसयेताम्
सव्ँवसयन्ताम् / संवसयन्ताम्
मध्यम
सव्ँवसयस्व / संवसयस्व
सव्ँवसयेथाम् / संवसयेथाम्
सव्ँवसयध्वम् / संवसयध्वम्
उत्तम
सव्ँवसयै / संवसयै
सव्ँवसयावहै / संवसयावहै
सव्ँवसयामहै / संवसयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवस्यताम् / संवस्यताम्
सव्ँवस्येताम् / संवस्येताम्
सव्ँवस्यन्ताम् / संवस्यन्ताम्
मध्यम
सव्ँवस्यस्व / संवस्यस्व
सव्ँवस्येथाम् / संवस्येथाम्
सव्ँवस्यध्वम् / संवस्यध्वम्
उत्तम
सव्ँवस्यै / संवस्यै
सव्ँवस्यावहै / संवस्यावहै
सव्ँवस्यामहै / संवस्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः