अव + वस धातुरूपाणि - वस निवासे - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अववसयतात् / अववसयताद् / अववसयतु
अववसयताम्
अववसयन्तु
मध्यम
अववसयतात् / अववसयताद् / अववसय
अववसयतम्
अववसयत
उत्तम
अववसयानि
अववसयाव
अववसयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववसयताम्
अववसयेताम्
अववसयन्ताम्
मध्यम
अववसयस्व
अववसयेथाम्
अववसयध्वम्
उत्तम
अववसयै
अववसयावहै
अववसयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववस्यताम्
अववस्येताम्
अववस्यन्ताम्
मध्यम
अववस्यस्व
अववस्येथाम्
अववस्यध्वम्
उत्तम
अववस्यै
अववस्यावहै
अववस्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः