प्र + वस धातुरूपाणि - वस निवासे - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रवसयतात् / प्रवसयताद् / प्रवसयतु
प्रवसयताम्
प्रवसयन्तु
मध्यम
प्रवसयतात् / प्रवसयताद् / प्रवसय
प्रवसयतम्
प्रवसयत
उत्तम
प्रवसयानि
प्रवसयाव
प्रवसयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रवसयताम्
प्रवसयेताम्
प्रवसयन्ताम्
मध्यम
प्रवसयस्व
प्रवसयेथाम्
प्रवसयध्वम्
उत्तम
प्रवसयै
प्रवसयावहै
प्रवसयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रवस्यताम्
प्रवस्येताम्
प्रवस्यन्ताम्
मध्यम
प्रवस्यस्व
प्रवस्येथाम्
प्रवस्यध्वम्
उत्तम
प्रवस्यै
प्रवस्यावहै
प्रवस्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः