आङ् + वस धातुरूपाणि - वस निवासे - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आवसयतात् / आवसयताद् / आवसयतु
आवसयताम्
आवसयन्तु
मध्यम
आवसयतात् / आवसयताद् / आवसय
आवसयतम्
आवसयत
उत्तम
आवसयानि
आवसयाव
आवसयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आवसयताम्
आवसयेताम्
आवसयन्ताम्
मध्यम
आवसयस्व
आवसयेथाम्
आवसयध्वम्
उत्तम
आवसयै
आवसयावहै
आवसयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आवस्यताम्
आवस्येताम्
आवस्यन्ताम्
मध्यम
आवस्यस्व
आवस्येथाम्
आवस्यध्वम्
उत्तम
आवस्यै
आवस्यावहै
आवस्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः