वस धातुरूपाणि - वस निवासे - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वसयतात् / वसयताद् / वसयतु
वसयताम्
वसयन्तु
मध्यम
वसयतात् / वसयताद् / वसय
वसयतम्
वसयत
उत्तम
वसयानि
वसयाव
वसयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वसयताम्
वसयेताम्
वसयन्ताम्
मध्यम
वसयस्व
वसयेथाम्
वसयध्वम्
उत्तम
वसयै
वसयावहै
वसयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वस्यताम्
वस्येताम्
वस्यन्ताम्
मध्यम
वस्यस्व
वस्येथाम्
वस्यध्वम्
उत्तम
वस्यै
वस्यावहै
वस्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः