अप + वस धातुरूपाणि - वस निवासे - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपवसयतात् / अपवसयताद् / अपवसयतु
अपवसयताम्
अपवसयन्तु
मध्यम
अपवसयतात् / अपवसयताद् / अपवसय
अपवसयतम्
अपवसयत
उत्तम
अपवसयानि
अपवसयाव
अपवसयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपवसयताम्
अपवसयेताम्
अपवसयन्ताम्
मध्यम
अपवसयस्व
अपवसयेथाम्
अपवसयध्वम्
उत्तम
अपवसयै
अपवसयावहै
अपवसयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपवस्यताम्
अपवस्येताम्
अपवस्यन्ताम्
मध्यम
अपवस्यस्व
अपवस्येथाम्
अपवस्यध्वम्
उत्तम
अपवस्यै
अपवस्यावहै
अपवस्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः