उप + वस धातुरूपाणि - वस निवासे - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपवसयतात् / उपवसयताद् / उपवसयतु
उपवसयताम्
उपवसयन्तु
मध्यम
उपवसयतात् / उपवसयताद् / उपवसय
उपवसयतम्
उपवसयत
उत्तम
उपवसयानि
उपवसयाव
उपवसयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपवसयताम्
उपवसयेताम्
उपवसयन्ताम्
मध्यम
उपवसयस्व
उपवसयेथाम्
उपवसयध्वम्
उत्तम
उपवसयै
उपवसयावहै
उपवसयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपवस्यताम्
उपवस्येताम्
उपवस्यन्ताम्
मध्यम
उपवस्यस्व
उपवस्येथाम्
उपवस्यध्वम्
उत्तम
उपवस्यै
उपवस्यावहै
उपवस्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः