सम् + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समरदत् / समरदद्
समरदताम्
समरदन्
मध्यम
समरदः
समरदतम्
समरदत
उत्तम
समरदम्
समरदाव
समरदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समरद्यत
समरद्येताम्
समरद्यन्त
मध्यम
समरद्यथाः
समरद्येथाम्
समरद्यध्वम्
उत्तम
समरद्ये
समरद्यावहि
समरद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः