रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरदत् / अरदद्
अरदताम्
अरदन्
मध्यम
अरदः
अरदतम्
अरदत
उत्तम
अरदम्
अरदाव
अरदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरद्यत
अरद्येताम्
अरद्यन्त
मध्यम
अरद्यथाः
अरद्येथाम्
अरद्यध्वम्
उत्तम
अरद्ये
अरद्यावहि
अरद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः