अनु + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्वरदत् / अन्वरदद्
अन्वरदताम्
अन्वरदन्
मध्यम
अन्वरदः
अन्वरदतम्
अन्वरदत
उत्तम
अन्वरदम्
अन्वरदाव
अन्वरदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वरद्यत
अन्वरद्येताम्
अन्वरद्यन्त
मध्यम
अन्वरद्यथाः
अन्वरद्येथाम्
अन्वरद्यध्वम्
उत्तम
अन्वरद्ये
अन्वरद्यावहि
अन्वरद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः