आङ् + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आरदत् / आरदद्
आरदताम्
आरदन्
मध्यम
आरदः
आरदतम्
आरदत
उत्तम
आरदम्
आरदाव
आरदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आरद्यत
आरद्येताम्
आरद्यन्त
मध्यम
आरद्यथाः
आरद्येथाम्
आरद्यध्वम्
उत्तम
आरद्ये
आरद्यावहि
आरद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः