अधि + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अध्यरदत् / अध्यरदद्
अध्यरदताम्
अध्यरदन्
मध्यम
अध्यरदः
अध्यरदतम्
अध्यरदत
उत्तम
अध्यरदम्
अध्यरदाव
अध्यरदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यरद्यत
अध्यरद्येताम्
अध्यरद्यन्त
मध्यम
अध्यरद्यथाः
अध्यरद्येथाम्
अध्यरद्यध्वम्
उत्तम
अध्यरद्ये
अध्यरद्यावहि
अध्यरद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः