दुर् + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुररदत् / दुररदद्
दुररदताम्
दुररदन्
मध्यम
दुररदः
दुररदतम्
दुररदत
उत्तम
दुररदम्
दुररदाव
दुररदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुररद्यत
दुररद्येताम्
दुररद्यन्त
मध्यम
दुररद्यथाः
दुररद्येथाम्
दुररद्यध्वम्
उत्तम
दुररद्ये
दुररद्यावहि
दुररद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः