उप + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपारदत् / उपारदद्
उपारदताम्
उपारदन्
मध्यम
उपारदः
उपारदतम्
उपारदत
उत्तम
उपारदम्
उपारदाव
उपारदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपारद्यत
उपारद्येताम्
उपारद्यन्त
मध्यम
उपारद्यथाः
उपारद्येथाम्
उपारद्यध्वम्
उत्तम
उपारद्ये
उपारद्यावहि
उपारद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः