परा + श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पराश्रङ्केत
पराश्रङ्केयाताम्
पराश्रङ्केरन्
मध्यम
पराश्रङ्केथाः
पराश्रङ्केयाथाम्
पराश्रङ्केध्वम्
उत्तम
पराश्रङ्केय
पराश्रङ्केवहि
पराश्रङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पराश्रङ्क्येत
पराश्रङ्क्येयाताम्
पराश्रङ्क्येरन्
मध्यम
पराश्रङ्क्येथाः
पराश्रङ्क्येयाथाम्
पराश्रङ्क्येध्वम्
उत्तम
पराश्रङ्क्येय
पराश्रङ्क्येवहि
पराश्रङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः