अपि + श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिश्रङ्केत
अपिश्रङ्केयाताम्
अपिश्रङ्केरन्
मध्यम
अपिश्रङ्केथाः
अपिश्रङ्केयाथाम्
अपिश्रङ्केध्वम्
उत्तम
अपिश्रङ्केय
अपिश्रङ्केवहि
अपिश्रङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिश्रङ्क्येत
अपिश्रङ्क्येयाताम्
अपिश्रङ्क्येरन्
मध्यम
अपिश्रङ्क्येथाः
अपिश्रङ्क्येयाथाम्
अपिश्रङ्क्येध्वम्
उत्तम
अपिश्रङ्क्येय
अपिश्रङ्क्येवहि
अपिश्रङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः