अति + श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिश्रङ्केत
अतिश्रङ्केयाताम्
अतिश्रङ्केरन्
मध्यम
अतिश्रङ्केथाः
अतिश्रङ्केयाथाम्
अतिश्रङ्केध्वम्
उत्तम
अतिश्रङ्केय
अतिश्रङ्केवहि
अतिश्रङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिश्रङ्क्येत
अतिश्रङ्क्येयाताम्
अतिश्रङ्क्येरन्
मध्यम
अतिश्रङ्क्येथाः
अतिश्रङ्क्येयाथाम्
अतिश्रङ्क्येध्वम्
उत्तम
अतिश्रङ्क्येय
अतिश्रङ्क्येवहि
अतिश्रङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः