उत् + श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्रङ्केत / उच्श्रङ्केत
उच्छ्रङ्केयाताम् / उच्श्रङ्केयाताम्
उच्छ्रङ्केरन् / उच्श्रङ्केरन्
मध्यम
उच्छ्रङ्केथाः / उच्श्रङ्केथाः
उच्छ्रङ्केयाथाम् / उच्श्रङ्केयाथाम्
उच्छ्रङ्केध्वम् / उच्श्रङ्केध्वम्
उत्तम
उच्छ्रङ्केय / उच्श्रङ्केय
उच्छ्रङ्केवहि / उच्श्रङ्केवहि
उच्छ्रङ्केमहि / उच्श्रङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्रङ्क्येत / उच्श्रङ्क्येत
उच्छ्रङ्क्येयाताम् / उच्श्रङ्क्येयाताम्
उच्छ्रङ्क्येरन् / उच्श्रङ्क्येरन्
मध्यम
उच्छ्रङ्क्येथाः / उच्श्रङ्क्येथाः
उच्छ्रङ्क्येयाथाम् / उच्श्रङ्क्येयाथाम्
उच्छ्रङ्क्येध्वम् / उच्श्रङ्क्येध्वम्
उत्तम
उच्छ्रङ्क्येय / उच्श्रङ्क्येय
उच्छ्रङ्क्येवहि / उच्श्रङ्क्येवहि
उच्छ्रङ्क्येमहि / उच्श्रङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः