अनु + श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुश्रङ्केत
अनुश्रङ्केयाताम्
अनुश्रङ्केरन्
मध्यम
अनुश्रङ्केथाः
अनुश्रङ्केयाथाम्
अनुश्रङ्केध्वम्
उत्तम
अनुश्रङ्केय
अनुश्रङ्केवहि
अनुश्रङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुश्रङ्क्येत
अनुश्रङ्क्येयाताम्
अनुश्रङ्क्येरन्
मध्यम
अनुश्रङ्क्येथाः
अनुश्रङ्क्येयाथाम्
अनुश्रङ्क्येध्वम्
उत्तम
अनुश्रङ्क्येय
अनुश्रङ्क्येवहि
अनुश्रङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः