अधि + श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिश्रङ्केत
अधिश्रङ्केयाताम्
अधिश्रङ्केरन्
मध्यम
अधिश्रङ्केथाः
अधिश्रङ्केयाथाम्
अधिश्रङ्केध्वम्
उत्तम
अधिश्रङ्केय
अधिश्रङ्केवहि
अधिश्रङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिश्रङ्क्येत
अधिश्रङ्क्येयाताम्
अधिश्रङ्क्येरन्
मध्यम
अधिश्रङ्क्येथाः
अधिश्रङ्क्येयाथाम्
अधिश्रङ्क्येध्वम्
उत्तम
अधिश्रङ्क्येय
अधिश्रङ्क्येवहि
अधिश्रङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः