निस् + श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्रङ्केत / निश्श्रङ्केत
निःश्रङ्केयाताम् / निश्श्रङ्केयाताम्
निःश्रङ्केरन् / निश्श्रङ्केरन्
मध्यम
निःश्रङ्केथाः / निश्श्रङ्केथाः
निःश्रङ्केयाथाम् / निश्श्रङ्केयाथाम्
निःश्रङ्केध्वम् / निश्श्रङ्केध्वम्
उत्तम
निःश्रङ्केय / निश्श्रङ्केय
निःश्रङ्केवहि / निश्श्रङ्केवहि
निःश्रङ्केमहि / निश्श्रङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्रङ्क्येत / निश्श्रङ्क्येत
निःश्रङ्क्येयाताम् / निश्श्रङ्क्येयाताम्
निःश्रङ्क्येरन् / निश्श्रङ्क्येरन्
मध्यम
निःश्रङ्क्येथाः / निश्श्रङ्क्येथाः
निःश्रङ्क्येयाथाम् / निश्श्रङ्क्येयाथाम्
निःश्रङ्क्येध्वम् / निश्श्रङ्क्येध्वम्
उत्तम
निःश्रङ्क्येय / निश्श्रङ्क्येय
निःश्रङ्क्येवहि / निश्श्रङ्क्येवहि
निःश्रङ्क्येमहि / निश्श्रङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः