शीक् + णिच् - शीकृँ - सेचने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
शीकयति
शीकयते
शीक्यते
शीकयाञ्चकार / शीकयांचकार / शीकयाम्बभूव / शीकयांबभूव / शीकयामास
शीकयाञ्चक्रे / शीकयांचक्रे / शीकयाम्बभूव / शीकयांबभूव / शीकयामास
शीकयाञ्चक्रे / शीकयांचक्रे / शीकयाम्बभूवे / शीकयांबभूवे / शीकयामाहे
शीकयिता
शीकयिता
शीकिता / शीकयिता
शीकयिष्यति
शीकयिष्यते
शीकिष्यते / शीकयिष्यते
शीकयतात् / शीकयताद् / शीकयतु
शीकयताम्
शीक्यताम्
अशीकयत् / अशीकयद्
अशीकयत
अशीक्यत
शीकयेत् / शीकयेद्
शीकयेत
शीक्येत
शीक्यात् / शीक्याद्
शीकयिषीष्ट
शीकिषीष्ट / शीकयिषीष्ट
अशीशिकत् / अशीशिकद्
अशीशिकत
अशीकि
अशीकयिष्यत् / अशीकयिष्यद्
अशीकयिष्यत
अशीकिष्यत / अशीकयिष्यत
प्रथम  द्विवचनम्
शीकयतः
शीकयेते
शीक्येते
शीकयाञ्चक्रतुः / शीकयांचक्रतुः / शीकयाम्बभूवतुः / शीकयांबभूवतुः / शीकयामासतुः
शीकयाञ्चक्राते / शीकयांचक्राते / शीकयाम्बभूवतुः / शीकयांबभूवतुः / शीकयामासतुः
शीकयाञ्चक्राते / शीकयांचक्राते / शीकयाम्बभूवाते / शीकयांबभूवाते / शीकयामासाते
शीकयितारौ
शीकयितारौ
शीकितारौ / शीकयितारौ
शीकयिष्यतः
शीकयिष्येते
शीकिष्येते / शीकयिष्येते
शीकयताम्
शीकयेताम्
शीक्येताम्
अशीकयताम्
अशीकयेताम्
अशीक्येताम्
शीकयेताम्
शीकयेयाताम्
शीक्येयाताम्
शीक्यास्ताम्
शीकयिषीयास्ताम्
शीकिषीयास्ताम् / शीकयिषीयास्ताम्
अशीशिकताम्
अशीशिकेताम्
अशीकिषाताम् / अशीकयिषाताम्
अशीकयिष्यताम्
अशीकयिष्येताम्
अशीकिष्येताम् / अशीकयिष्येताम्
प्रथम  बहुवचनम्
शीकयन्ति
शीकयन्ते
शीक्यन्ते
शीकयाञ्चक्रुः / शीकयांचक्रुः / शीकयाम्बभूवुः / शीकयांबभूवुः / शीकयामासुः
शीकयाञ्चक्रिरे / शीकयांचक्रिरे / शीकयाम्बभूवुः / शीकयांबभूवुः / शीकयामासुः
शीकयाञ्चक्रिरे / शीकयांचक्रिरे / शीकयाम्बभूविरे / शीकयांबभूविरे / शीकयामासिरे
शीकयितारः
शीकयितारः
शीकितारः / शीकयितारः
शीकयिष्यन्ति
शीकयिष्यन्ते
शीकिष्यन्ते / शीकयिष्यन्ते
शीकयन्तु
शीकयन्ताम्
शीक्यन्ताम्
अशीकयन्
अशीकयन्त
अशीक्यन्त
शीकयेयुः
शीकयेरन्
शीक्येरन्
शीक्यासुः
शीकयिषीरन्
शीकिषीरन् / शीकयिषीरन्
अशीशिकन्
अशीशिकन्त
अशीकिषत / अशीकयिषत
अशीकयिष्यन्
अशीकयिष्यन्त
अशीकिष्यन्त / अशीकयिष्यन्त
मध्यम  एकवचनम्
शीकयसि
शीकयसे
शीक्यसे
शीकयाञ्चकर्थ / शीकयांचकर्थ / शीकयाम्बभूविथ / शीकयांबभूविथ / शीकयामासिथ
शीकयाञ्चकृषे / शीकयांचकृषे / शीकयाम्बभूविथ / शीकयांबभूविथ / शीकयामासिथ
शीकयाञ्चकृषे / शीकयांचकृषे / शीकयाम्बभूविषे / शीकयांबभूविषे / शीकयामासिषे
शीकयितासि
शीकयितासे
शीकितासे / शीकयितासे
शीकयिष्यसि
शीकयिष्यसे
शीकिष्यसे / शीकयिष्यसे
शीकयतात् / शीकयताद् / शीकय
शीकयस्व
शीक्यस्व
अशीकयः
अशीकयथाः
अशीक्यथाः
शीकयेः
शीकयेथाः
शीक्येथाः
शीक्याः
शीकयिषीष्ठाः
शीकिषीष्ठाः / शीकयिषीष्ठाः
अशीशिकः
अशीशिकथाः
अशीकिष्ठाः / अशीकयिष्ठाः
अशीकयिष्यः
अशीकयिष्यथाः
अशीकिष्यथाः / अशीकयिष्यथाः
मध्यम  द्विवचनम्
शीकयथः
शीकयेथे
शीक्येथे
शीकयाञ्चक्रथुः / शीकयांचक्रथुः / शीकयाम्बभूवथुः / शीकयांबभूवथुः / शीकयामासथुः
शीकयाञ्चक्राथे / शीकयांचक्राथे / शीकयाम्बभूवथुः / शीकयांबभूवथुः / शीकयामासथुः
शीकयाञ्चक्राथे / शीकयांचक्राथे / शीकयाम्बभूवाथे / शीकयांबभूवाथे / शीकयामासाथे
शीकयितास्थः
शीकयितासाथे
शीकितासाथे / शीकयितासाथे
शीकयिष्यथः
शीकयिष्येथे
शीकिष्येथे / शीकयिष्येथे
शीकयतम्
शीकयेथाम्
शीक्येथाम्
अशीकयतम्
अशीकयेथाम्
अशीक्येथाम्
शीकयेतम्
शीकयेयाथाम्
शीक्येयाथाम्
शीक्यास्तम्
शीकयिषीयास्थाम्
शीकिषीयास्थाम् / शीकयिषीयास्थाम्
अशीशिकतम्
अशीशिकेथाम्
अशीकिषाथाम् / अशीकयिषाथाम्
अशीकयिष्यतम्
अशीकयिष्येथाम्
अशीकिष्येथाम् / अशीकयिष्येथाम्
मध्यम  बहुवचनम्
शीकयथ
शीकयध्वे
शीक्यध्वे
शीकयाञ्चक्र / शीकयांचक्र / शीकयाम्बभूव / शीकयांबभूव / शीकयामास
शीकयाञ्चकृढ्वे / शीकयांचकृढ्वे / शीकयाम्बभूव / शीकयांबभूव / शीकयामास
शीकयाञ्चकृढ्वे / शीकयांचकृढ्वे / शीकयाम्बभूविध्वे / शीकयांबभूविध्वे / शीकयाम्बभूविढ्वे / शीकयांबभूविढ्वे / शीकयामासिध्वे
शीकयितास्थ
शीकयिताध्वे
शीकिताध्वे / शीकयिताध्वे
शीकयिष्यथ
शीकयिष्यध्वे
शीकिष्यध्वे / शीकयिष्यध्वे
शीकयत
शीकयध्वम्
शीक्यध्वम्
अशीकयत
अशीकयध्वम्
अशीक्यध्वम्
शीकयेत
शीकयेध्वम्
शीक्येध्वम्
शीक्यास्त
शीकयिषीढ्वम् / शीकयिषीध्वम्
शीकिषीध्वम् / शीकयिषीढ्वम् / शीकयिषीध्वम्
अशीशिकत
अशीशिकध्वम्
अशीकिढ्वम् / अशीकयिढ्वम् / अशीकयिध्वम्
अशीकयिष्यत
अशीकयिष्यध्वम्
अशीकिष्यध्वम् / अशीकयिष्यध्वम्
उत्तम  एकवचनम्
शीकयामि
शीकये
शीक्ये
शीकयाञ्चकर / शीकयांचकर / शीकयाञ्चकार / शीकयांचकार / शीकयाम्बभूव / शीकयांबभूव / शीकयामास
शीकयाञ्चक्रे / शीकयांचक्रे / शीकयाम्बभूव / शीकयांबभूव / शीकयामास
शीकयाञ्चक्रे / शीकयांचक्रे / शीकयाम्बभूवे / शीकयांबभूवे / शीकयामाहे
शीकयितास्मि
शीकयिताहे
शीकिताहे / शीकयिताहे
शीकयिष्यामि
शीकयिष्ये
शीकिष्ये / शीकयिष्ये
शीकयानि
शीकयै
शीक्यै
अशीकयम्
अशीकये
अशीक्ये
शीकयेयम्
शीकयेय
शीक्येय
शीक्यासम्
शीकयिषीय
शीकिषीय / शीकयिषीय
अशीशिकम्
अशीशिके
अशीकिषि / अशीकयिषि
अशीकयिष्यम्
अशीकयिष्ये
अशीकिष्ये / अशीकयिष्ये
उत्तम  द्विवचनम्
शीकयावः
शीकयावहे
शीक्यावहे
शीकयाञ्चकृव / शीकयांचकृव / शीकयाम्बभूविव / शीकयांबभूविव / शीकयामासिव
शीकयाञ्चकृवहे / शीकयांचकृवहे / शीकयाम्बभूविव / शीकयांबभूविव / शीकयामासिव
शीकयाञ्चकृवहे / शीकयांचकृवहे / शीकयाम्बभूविवहे / शीकयांबभूविवहे / शीकयामासिवहे
शीकयितास्वः
शीकयितास्वहे
शीकितास्वहे / शीकयितास्वहे
शीकयिष्यावः
शीकयिष्यावहे
शीकिष्यावहे / शीकयिष्यावहे
शीकयाव
शीकयावहै
शीक्यावहै
अशीकयाव
अशीकयावहि
अशीक्यावहि
शीकयेव
शीकयेवहि
शीक्येवहि
शीक्यास्व
शीकयिषीवहि
शीकिषीवहि / शीकयिषीवहि
अशीशिकाव
अशीशिकावहि
अशीकिष्वहि / अशीकयिष्वहि
अशीकयिष्याव
अशीकयिष्यावहि
अशीकिष्यावहि / अशीकयिष्यावहि
उत्तम  बहुवचनम्
शीकयामः
शीकयामहे
शीक्यामहे
शीकयाञ्चकृम / शीकयांचकृम / शीकयाम्बभूविम / शीकयांबभूविम / शीकयामासिम
शीकयाञ्चकृमहे / शीकयांचकृमहे / शीकयाम्बभूविम / शीकयांबभूविम / शीकयामासिम
शीकयाञ्चकृमहे / शीकयांचकृमहे / शीकयाम्बभूविमहे / शीकयांबभूविमहे / शीकयामासिमहे
शीकयितास्मः
शीकयितास्महे
शीकितास्महे / शीकयितास्महे
शीकयिष्यामः
शीकयिष्यामहे
शीकिष्यामहे / शीकयिष्यामहे
शीकयाम
शीकयामहै
शीक्यामहै
अशीकयाम
अशीकयामहि
अशीक्यामहि
शीकयेम
शीकयेमहि
शीक्येमहि
शीक्यास्म
शीकयिषीमहि
शीकिषीमहि / शीकयिषीमहि
अशीशिकाम
अशीशिकामहि
अशीकिष्महि / अशीकयिष्महि
अशीकयिष्याम
अशीकयिष्यामहि
अशीकिष्यामहि / अशीकयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
शीकयाञ्चकार / शीकयांचकार / शीकयाम्बभूव / शीकयांबभूव / शीकयामास
शीकयाञ्चक्रे / शीकयांचक्रे / शीकयाम्बभूव / शीकयांबभूव / शीकयामास
शीकयाञ्चक्रे / शीकयांचक्रे / शीकयाम्बभूवे / शीकयांबभूवे / शीकयामाहे
शीकिष्यते / शीकयिष्यते
शीकयतात् / शीकयताद् / शीकयतु
शीकिषीष्ट / शीकयिषीष्ट
अशीशिकत् / अशीशिकद्
अशीकयिष्यत् / अशीकयिष्यद्
अशीकिष्यत / अशीकयिष्यत
प्रथमा  द्विवचनम्
शीकयाञ्चक्रतुः / शीकयांचक्रतुः / शीकयाम्बभूवतुः / शीकयांबभूवतुः / शीकयामासतुः
शीकयाञ्चक्राते / शीकयांचक्राते / शीकयाम्बभूवतुः / शीकयांबभूवतुः / शीकयामासतुः
शीकयाञ्चक्राते / शीकयांचक्राते / शीकयाम्बभूवाते / शीकयांबभूवाते / शीकयामासाते
शीकितारौ / शीकयितारौ
शीकिष्येते / शीकयिष्येते
शीकिषीयास्ताम् / शीकयिषीयास्ताम्
अशीकिषाताम् / अशीकयिषाताम्
अशीकिष्येताम् / अशीकयिष्येताम्
प्रथमा  बहुवचनम्
शीकयाञ्चक्रुः / शीकयांचक्रुः / शीकयाम्बभूवुः / शीकयांबभूवुः / शीकयामासुः
शीकयाञ्चक्रिरे / शीकयांचक्रिरे / शीकयाम्बभूवुः / शीकयांबभूवुः / शीकयामासुः
शीकयाञ्चक्रिरे / शीकयांचक्रिरे / शीकयाम्बभूविरे / शीकयांबभूविरे / शीकयामासिरे
शीकितारः / शीकयितारः
शीकिष्यन्ते / शीकयिष्यन्ते
शीकिषीरन् / शीकयिषीरन्
अशीकिष्यन्त / अशीकयिष्यन्त
मध्यम पुरुषः  एकवचनम्
शीकयाञ्चकर्थ / शीकयांचकर्थ / शीकयाम्बभूविथ / शीकयांबभूविथ / शीकयामासिथ
शीकयाञ्चकृषे / शीकयांचकृषे / शीकयाम्बभूविथ / शीकयांबभूविथ / शीकयामासिथ
शीकयाञ्चकृषे / शीकयांचकृषे / शीकयाम्बभूविषे / शीकयांबभूविषे / शीकयामासिषे
शीकितासे / शीकयितासे
शीकिष्यसे / शीकयिष्यसे
शीकयतात् / शीकयताद् / शीकय
शीकिषीष्ठाः / शीकयिषीष्ठाः
अशीकिष्ठाः / अशीकयिष्ठाः
अशीकिष्यथाः / अशीकयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
शीकयाञ्चक्रथुः / शीकयांचक्रथुः / शीकयाम्बभूवथुः / शीकयांबभूवथुः / शीकयामासथुः
शीकयाञ्चक्राथे / शीकयांचक्राथे / शीकयाम्बभूवथुः / शीकयांबभूवथुः / शीकयामासथुः
शीकयाञ्चक्राथे / शीकयांचक्राथे / शीकयाम्बभूवाथे / शीकयांबभूवाथे / शीकयामासाथे
शीकितासाथे / शीकयितासाथे
शीकिष्येथे / शीकयिष्येथे
शीकिषीयास्थाम् / शीकयिषीयास्थाम्
अशीकिषाथाम् / अशीकयिषाथाम्
अशीकिष्येथाम् / अशीकयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
शीकयाञ्चक्र / शीकयांचक्र / शीकयाम्बभूव / शीकयांबभूव / शीकयामास
शीकयाञ्चकृढ्वे / शीकयांचकृढ्वे / शीकयाम्बभूव / शीकयांबभूव / शीकयामास
शीकयाञ्चकृढ्वे / शीकयांचकृढ्वे / शीकयाम्बभूविध्वे / शीकयांबभूविध्वे / शीकयाम्बभूविढ्वे / शीकयांबभूविढ्वे / शीकयामासिध्वे
शीकिताध्वे / शीकयिताध्वे
शीकिष्यध्वे / शीकयिष्यध्वे
शीकयिषीढ्वम् / शीकयिषीध्वम्
शीकिषीध्वम् / शीकयिषीढ्वम् / शीकयिषीध्वम्
अशीकिढ्वम् / अशीकयिढ्वम् / अशीकयिध्वम्
अशीकिष्यध्वम् / अशीकयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
शीकयाञ्चकर / शीकयांचकर / शीकयाञ्चकार / शीकयांचकार / शीकयाम्बभूव / शीकयांबभूव / शीकयामास
शीकयाञ्चक्रे / शीकयांचक्रे / शीकयाम्बभूव / शीकयांबभूव / शीकयामास
शीकयाञ्चक्रे / शीकयांचक्रे / शीकयाम्बभूवे / शीकयांबभूवे / शीकयामाहे
शीकिताहे / शीकयिताहे
शीकिष्ये / शीकयिष्ये
अशीकिष्ये / अशीकयिष्ये
उत्तम पुरुषः  द्विवचनम्
शीकयाञ्चकृव / शीकयांचकृव / शीकयाम्बभूविव / शीकयांबभूविव / शीकयामासिव
शीकयाञ्चकृवहे / शीकयांचकृवहे / शीकयाम्बभूविव / शीकयांबभूविव / शीकयामासिव
शीकयाञ्चकृवहे / शीकयांचकृवहे / शीकयाम्बभूविवहे / शीकयांबभूविवहे / शीकयामासिवहे
शीकितास्वहे / शीकयितास्वहे
शीकिष्यावहे / शीकयिष्यावहे
शीकिषीवहि / शीकयिषीवहि
अशीकिष्वहि / अशीकयिष्वहि
अशीकिष्यावहि / अशीकयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
शीकयाञ्चकृम / शीकयांचकृम / शीकयाम्बभूविम / शीकयांबभूविम / शीकयामासिम
शीकयाञ्चकृमहे / शीकयांचकृमहे / शीकयाम्बभूविम / शीकयांबभूविम / शीकयामासिम
शीकयाञ्चकृमहे / शीकयांचकृमहे / शीकयाम्बभूविमहे / शीकयांबभूविमहे / शीकयामासिमहे
शीकितास्महे / शीकयितास्महे
शीकिष्यामहे / शीकयिष्यामहे
शीकिषीमहि / शीकयिषीमहि
अशीकिष्महि / अशीकयिष्महि
अशीकिष्यामहि / अशीकयिष्यामहि