शीक् + णिच् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीकयिष्यते
शीकयिष्येते
शीकयिष्यन्ते
मध्यम
शीकयिष्यसे
शीकयिष्येथे
शीकयिष्यध्वे
उत्तम
शीकयिष्ये
शीकयिष्यावहे
शीकयिष्यामहे