शीक् + णिच् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीकिष्यते / शीकयिष्यते
शीकिष्येते / शीकयिष्येते
शीकिष्यन्ते / शीकयिष्यन्ते
मध्यम
शीकिष्यसे / शीकयिष्यसे
शीकिष्येथे / शीकयिष्येथे
शीकिष्यध्वे / शीकयिष्यध्वे
उत्तम
शीकिष्ये / शीकयिष्ये
शीकिष्यावहे / शीकयिष्यावहे
शीकिष्यामहे / शीकयिष्यामहे