शीक् + णिच् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीकयिषीष्ट
शीकयिषीयास्ताम्
शीकयिषीरन्
मध्यम
शीकयिषीष्ठाः
शीकयिषीयास्थाम्
शीकयिषीढ्वम् / शीकयिषीध्वम्
उत्तम
शीकयिषीय
शीकयिषीवहि
शीकयिषीमहि