शीक् + णिच् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीकिता / शीकयिता
शीकितारौ / शीकयितारौ
शीकितारः / शीकयितारः
मध्यम
शीकितासे / शीकयितासे
शीकितासाथे / शीकयितासाथे
शीकिताध्वे / शीकयिताध्वे
उत्तम
शीकिताहे / शीकयिताहे
शीकितास्वहे / शीकयितास्वहे
शीकितास्महे / शीकयितास्महे