शीक् + णिच् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीकयाञ्चकार / शीकयांचकार / शीकयाम्बभूव / शीकयांबभूव / शीकयामास
शीकयाञ्चक्रतुः / शीकयांचक्रतुः / शीकयाम्बभूवतुः / शीकयांबभूवतुः / शीकयामासतुः
शीकयाञ्चक्रुः / शीकयांचक्रुः / शीकयाम्बभूवुः / शीकयांबभूवुः / शीकयामासुः
मध्यम
शीकयाञ्चकर्थ / शीकयांचकर्थ / शीकयाम्बभूविथ / शीकयांबभूविथ / शीकयामासिथ
शीकयाञ्चक्रथुः / शीकयांचक्रथुः / शीकयाम्बभूवथुः / शीकयांबभूवथुः / शीकयामासथुः
शीकयाञ्चक्र / शीकयांचक्र / शीकयाम्बभूव / शीकयांबभूव / शीकयामास
उत्तम
शीकयाञ्चकर / शीकयांचकर / शीकयाञ्चकार / शीकयांचकार / शीकयाम्बभूव / शीकयांबभूव / शीकयामास
शीकयाञ्चकृव / शीकयांचकृव / शीकयाम्बभूविव / शीकयांबभूविव / शीकयामासिव
शीकयाञ्चकृम / शीकयांचकृम / शीकयाम्बभूविम / शीकयांबभूविम / शीकयामासिम