शीक् + णिच् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीक्यात् / शीक्याद्
शीक्यास्ताम्
शीक्यासुः
मध्यम
शीक्याः
शीक्यास्तम्
शीक्यास्त
उत्तम
शीक्यासम्
शीक्यास्व
शीक्यास्म