शीक् + णिच् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीकयिता
शीकयितारौ
शीकयितारः
मध्यम
शीकयितासि
शीकयितास्थः
शीकयितास्थ
उत्तम
शीकयितास्मि
शीकयितास्वः
शीकयितास्मः