खर्द् + णिच् - खर्दँ - दन्दशूके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
खर्दयति
खर्दयते
खर्द्यते
खर्दयाञ्चकार / खर्दयांचकार / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चक्रे / खर्दयांचक्रे / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चक्रे / खर्दयांचक्रे / खर्दयाम्बभूवे / खर्दयांबभूवे / खर्दयामाहे
खर्दयिता
खर्दयिता
खर्दिता / खर्दयिता
खर्दयिष्यति
खर्दयिष्यते
खर्दिष्यते / खर्दयिष्यते
खर्दयतात् / खर्दयताद् / खर्दयतु
खर्दयताम्
खर्द्यताम्
अखर्दयत् / अखर्दयद्
अखर्दयत
अखर्द्यत
खर्दयेत् / खर्दयेद्
खर्दयेत
खर्द्येत
खर्द्यात् / खर्द्याद्
खर्दयिषीष्ट
खर्दिषीष्ट / खर्दयिषीष्ट
अचखर्दत् / अचखर्दद्
अचखर्दत
अखर्दि
अखर्दयिष्यत् / अखर्दयिष्यद्
अखर्दयिष्यत
अखर्दिष्यत / अखर्दयिष्यत
प्रथम  द्विवचनम्
खर्दयतः
खर्दयेते
खर्द्येते
खर्दयाञ्चक्रतुः / खर्दयांचक्रतुः / खर्दयाम्बभूवतुः / खर्दयांबभूवतुः / खर्दयामासतुः
खर्दयाञ्चक्राते / खर्दयांचक्राते / खर्दयाम्बभूवतुः / खर्दयांबभूवतुः / खर्दयामासतुः
खर्दयाञ्चक्राते / खर्दयांचक्राते / खर्दयाम्बभूवाते / खर्दयांबभूवाते / खर्दयामासाते
खर्दयितारौ
खर्दयितारौ
खर्दितारौ / खर्दयितारौ
खर्दयिष्यतः
खर्दयिष्येते
खर्दिष्येते / खर्दयिष्येते
खर्दयताम्
खर्दयेताम्
खर्द्येताम्
अखर्दयताम्
अखर्दयेताम्
अखर्द्येताम्
खर्दयेताम्
खर्दयेयाताम्
खर्द्येयाताम्
खर्द्यास्ताम्
खर्दयिषीयास्ताम्
खर्दिषीयास्ताम् / खर्दयिषीयास्ताम्
अचखर्दताम्
अचखर्देताम्
अखर्दिषाताम् / अखर्दयिषाताम्
अखर्दयिष्यताम्
अखर्दयिष्येताम्
अखर्दिष्येताम् / अखर्दयिष्येताम्
प्रथम  बहुवचनम्
खर्दयन्ति
खर्दयन्ते
खर्द्यन्ते
खर्दयाञ्चक्रुः / खर्दयांचक्रुः / खर्दयाम्बभूवुः / खर्दयांबभूवुः / खर्दयामासुः
खर्दयाञ्चक्रिरे / खर्दयांचक्रिरे / खर्दयाम्बभूवुः / खर्दयांबभूवुः / खर्दयामासुः
खर्दयाञ्चक्रिरे / खर्दयांचक्रिरे / खर्दयाम्बभूविरे / खर्दयांबभूविरे / खर्दयामासिरे
खर्दयितारः
खर्दयितारः
खर्दितारः / खर्दयितारः
खर्दयिष्यन्ति
खर्दयिष्यन्ते
खर्दिष्यन्ते / खर्दयिष्यन्ते
खर्दयन्तु
खर्दयन्ताम्
खर्द्यन्ताम्
अखर्दयन्
अखर्दयन्त
अखर्द्यन्त
खर्दयेयुः
खर्दयेरन्
खर्द्येरन्
खर्द्यासुः
खर्दयिषीरन्
खर्दिषीरन् / खर्दयिषीरन्
अचखर्दन्
अचखर्दन्त
अखर्दिषत / अखर्दयिषत
अखर्दयिष्यन्
अखर्दयिष्यन्त
अखर्दिष्यन्त / अखर्दयिष्यन्त
मध्यम  एकवचनम्
खर्दयसि
खर्दयसे
खर्द्यसे
खर्दयाञ्चकर्थ / खर्दयांचकर्थ / खर्दयाम्बभूविथ / खर्दयांबभूविथ / खर्दयामासिथ
खर्दयाञ्चकृषे / खर्दयांचकृषे / खर्दयाम्बभूविथ / खर्दयांबभूविथ / खर्दयामासिथ
खर्दयाञ्चकृषे / खर्दयांचकृषे / खर्दयाम्बभूविषे / खर्दयांबभूविषे / खर्दयामासिषे
खर्दयितासि
खर्दयितासे
खर्दितासे / खर्दयितासे
खर्दयिष्यसि
खर्दयिष्यसे
खर्दिष्यसे / खर्दयिष्यसे
खर्दयतात् / खर्दयताद् / खर्दय
खर्दयस्व
खर्द्यस्व
अखर्दयः
अखर्दयथाः
अखर्द्यथाः
खर्दयेः
खर्दयेथाः
खर्द्येथाः
खर्द्याः
खर्दयिषीष्ठाः
खर्दिषीष्ठाः / खर्दयिषीष्ठाः
अचखर्दः
अचखर्दथाः
अखर्दिष्ठाः / अखर्दयिष्ठाः
अखर्दयिष्यः
अखर्दयिष्यथाः
अखर्दिष्यथाः / अखर्दयिष्यथाः
मध्यम  द्विवचनम्
खर्दयथः
खर्दयेथे
खर्द्येथे
खर्दयाञ्चक्रथुः / खर्दयांचक्रथुः / खर्दयाम्बभूवथुः / खर्दयांबभूवथुः / खर्दयामासथुः
खर्दयाञ्चक्राथे / खर्दयांचक्राथे / खर्दयाम्बभूवथुः / खर्दयांबभूवथुः / खर्दयामासथुः
खर्दयाञ्चक्राथे / खर्दयांचक्राथे / खर्दयाम्बभूवाथे / खर्दयांबभूवाथे / खर्दयामासाथे
खर्दयितास्थः
खर्दयितासाथे
खर्दितासाथे / खर्दयितासाथे
खर्दयिष्यथः
खर्दयिष्येथे
खर्दिष्येथे / खर्दयिष्येथे
खर्दयतम्
खर्दयेथाम्
खर्द्येथाम्
अखर्दयतम्
अखर्दयेथाम्
अखर्द्येथाम्
खर्दयेतम्
खर्दयेयाथाम्
खर्द्येयाथाम्
खर्द्यास्तम्
खर्दयिषीयास्थाम्
खर्दिषीयास्थाम् / खर्दयिषीयास्थाम्
अचखर्दतम्
अचखर्देथाम्
अखर्दिषाथाम् / अखर्दयिषाथाम्
अखर्दयिष्यतम्
अखर्दयिष्येथाम्
अखर्दिष्येथाम् / अखर्दयिष्येथाम्
मध्यम  बहुवचनम्
खर्दयथ
खर्दयध्वे
खर्द्यध्वे
खर्दयाञ्चक्र / खर्दयांचक्र / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चकृढ्वे / खर्दयांचकृढ्वे / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चकृढ्वे / खर्दयांचकृढ्वे / खर्दयाम्बभूविध्वे / खर्दयांबभूविध्वे / खर्दयाम्बभूविढ्वे / खर्दयांबभूविढ्वे / खर्दयामासिध्वे
खर्दयितास्थ
खर्दयिताध्वे
खर्दिताध्वे / खर्दयिताध्वे
खर्दयिष्यथ
खर्दयिष्यध्वे
खर्दिष्यध्वे / खर्दयिष्यध्वे
खर्दयत
खर्दयध्वम्
खर्द्यध्वम्
अखर्दयत
अखर्दयध्वम्
अखर्द्यध्वम्
खर्दयेत
खर्दयेध्वम्
खर्द्येध्वम्
खर्द्यास्त
खर्दयिषीढ्वम् / खर्दयिषीध्वम्
खर्दिषीध्वम् / खर्दयिषीढ्वम् / खर्दयिषीध्वम्
अचखर्दत
अचखर्दध्वम्
अखर्दिढ्वम् / अखर्दयिढ्वम् / अखर्दयिध्वम्
अखर्दयिष्यत
अखर्दयिष्यध्वम्
अखर्दिष्यध्वम् / अखर्दयिष्यध्वम्
उत्तम  एकवचनम्
खर्दयामि
खर्दये
खर्द्ये
खर्दयाञ्चकर / खर्दयांचकर / खर्दयाञ्चकार / खर्दयांचकार / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चक्रे / खर्दयांचक्रे / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चक्रे / खर्दयांचक्रे / खर्दयाम्बभूवे / खर्दयांबभूवे / खर्दयामाहे
खर्दयितास्मि
खर्दयिताहे
खर्दिताहे / खर्दयिताहे
खर्दयिष्यामि
खर्दयिष्ये
खर्दिष्ये / खर्दयिष्ये
खर्दयानि
खर्दयै
खर्द्यै
अखर्दयम्
अखर्दये
अखर्द्ये
खर्दयेयम्
खर्दयेय
खर्द्येय
खर्द्यासम्
खर्दयिषीय
खर्दिषीय / खर्दयिषीय
अचखर्दम्
अचखर्दे
अखर्दिषि / अखर्दयिषि
अखर्दयिष्यम्
अखर्दयिष्ये
अखर्दिष्ये / अखर्दयिष्ये
उत्तम  द्विवचनम्
खर्दयावः
खर्दयावहे
खर्द्यावहे
खर्दयाञ्चकृव / खर्दयांचकृव / खर्दयाम्बभूविव / खर्दयांबभूविव / खर्दयामासिव
खर्दयाञ्चकृवहे / खर्दयांचकृवहे / खर्दयाम्बभूविव / खर्दयांबभूविव / खर्दयामासिव
खर्दयाञ्चकृवहे / खर्दयांचकृवहे / खर्दयाम्बभूविवहे / खर्दयांबभूविवहे / खर्दयामासिवहे
खर्दयितास्वः
खर्दयितास्वहे
खर्दितास्वहे / खर्दयितास्वहे
खर्दयिष्यावः
खर्दयिष्यावहे
खर्दिष्यावहे / खर्दयिष्यावहे
खर्दयाव
खर्दयावहै
खर्द्यावहै
अखर्दयाव
अखर्दयावहि
अखर्द्यावहि
खर्दयेव
खर्दयेवहि
खर्द्येवहि
खर्द्यास्व
खर्दयिषीवहि
खर्दिषीवहि / खर्दयिषीवहि
अचखर्दाव
अचखर्दावहि
अखर्दिष्वहि / अखर्दयिष्वहि
अखर्दयिष्याव
अखर्दयिष्यावहि
अखर्दिष्यावहि / अखर्दयिष्यावहि
उत्तम  बहुवचनम्
खर्दयामः
खर्दयामहे
खर्द्यामहे
खर्दयाञ्चकृम / खर्दयांचकृम / खर्दयाम्बभूविम / खर्दयांबभूविम / खर्दयामासिम
खर्दयाञ्चकृमहे / खर्दयांचकृमहे / खर्दयाम्बभूविम / खर्दयांबभूविम / खर्दयामासिम
खर्दयाञ्चकृमहे / खर्दयांचकृमहे / खर्दयाम्बभूविमहे / खर्दयांबभूविमहे / खर्दयामासिमहे
खर्दयितास्मः
खर्दयितास्महे
खर्दितास्महे / खर्दयितास्महे
खर्दयिष्यामः
खर्दयिष्यामहे
खर्दिष्यामहे / खर्दयिष्यामहे
खर्दयाम
खर्दयामहै
खर्द्यामहै
अखर्दयाम
अखर्दयामहि
अखर्द्यामहि
खर्दयेम
खर्दयेमहि
खर्द्येमहि
खर्द्यास्म
खर्दयिषीमहि
खर्दिषीमहि / खर्दयिषीमहि
अचखर्दाम
अचखर्दामहि
अखर्दिष्महि / अखर्दयिष्महि
अखर्दयिष्याम
अखर्दयिष्यामहि
अखर्दिष्यामहि / अखर्दयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
खर्दयाञ्चकार / खर्दयांचकार / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चक्रे / खर्दयांचक्रे / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चक्रे / खर्दयांचक्रे / खर्दयाम्बभूवे / खर्दयांबभूवे / खर्दयामाहे
खर्दिष्यते / खर्दयिष्यते
खर्दयतात् / खर्दयताद् / खर्दयतु
अखर्दयत् / अखर्दयद्
खर्दिषीष्ट / खर्दयिषीष्ट
अचखर्दत् / अचखर्दद्
अखर्दयिष्यत् / अखर्दयिष्यद्
अखर्दिष्यत / अखर्दयिष्यत
प्रथमा  द्विवचनम्
खर्दयाञ्चक्रतुः / खर्दयांचक्रतुः / खर्दयाम्बभूवतुः / खर्दयांबभूवतुः / खर्दयामासतुः
खर्दयाञ्चक्राते / खर्दयांचक्राते / खर्दयाम्बभूवतुः / खर्दयांबभूवतुः / खर्दयामासतुः
खर्दयाञ्चक्राते / खर्दयांचक्राते / खर्दयाम्बभूवाते / खर्दयांबभूवाते / खर्दयामासाते
खर्दितारौ / खर्दयितारौ
खर्दिष्येते / खर्दयिष्येते
खर्दिषीयास्ताम् / खर्दयिषीयास्ताम्
अखर्दिषाताम् / अखर्दयिषाताम्
अखर्दिष्येताम् / अखर्दयिष्येताम्
प्रथमा  बहुवचनम्
खर्दयाञ्चक्रुः / खर्दयांचक्रुः / खर्दयाम्बभूवुः / खर्दयांबभूवुः / खर्दयामासुः
खर्दयाञ्चक्रिरे / खर्दयांचक्रिरे / खर्दयाम्बभूवुः / खर्दयांबभूवुः / खर्दयामासुः
खर्दयाञ्चक्रिरे / खर्दयांचक्रिरे / खर्दयाम्बभूविरे / खर्दयांबभूविरे / खर्दयामासिरे
खर्दितारः / खर्दयितारः
खर्दिष्यन्ते / खर्दयिष्यन्ते
खर्दिषीरन् / खर्दयिषीरन्
अखर्दिषत / अखर्दयिषत
अखर्दिष्यन्त / अखर्दयिष्यन्त
मध्यम पुरुषः  एकवचनम्
खर्दयाञ्चकर्थ / खर्दयांचकर्थ / खर्दयाम्बभूविथ / खर्दयांबभूविथ / खर्दयामासिथ
खर्दयाञ्चकृषे / खर्दयांचकृषे / खर्दयाम्बभूविथ / खर्दयांबभूविथ / खर्दयामासिथ
खर्दयाञ्चकृषे / खर्दयांचकृषे / खर्दयाम्बभूविषे / खर्दयांबभूविषे / खर्दयामासिषे
खर्दितासे / खर्दयितासे
खर्दिष्यसे / खर्दयिष्यसे
खर्दयतात् / खर्दयताद् / खर्दय
खर्दिषीष्ठाः / खर्दयिषीष्ठाः
अखर्दिष्ठाः / अखर्दयिष्ठाः
अखर्दिष्यथाः / अखर्दयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
खर्दयाञ्चक्रथुः / खर्दयांचक्रथुः / खर्दयाम्बभूवथुः / खर्दयांबभूवथुः / खर्दयामासथुः
खर्दयाञ्चक्राथे / खर्दयांचक्राथे / खर्दयाम्बभूवथुः / खर्दयांबभूवथुः / खर्दयामासथुः
खर्दयाञ्चक्राथे / खर्दयांचक्राथे / खर्दयाम्बभूवाथे / खर्दयांबभूवाथे / खर्दयामासाथे
खर्दितासाथे / खर्दयितासाथे
खर्दिष्येथे / खर्दयिष्येथे
खर्दिषीयास्थाम् / खर्दयिषीयास्थाम्
अखर्दिषाथाम् / अखर्दयिषाथाम्
अखर्दिष्येथाम् / अखर्दयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
खर्दयाञ्चक्र / खर्दयांचक्र / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चकृढ्वे / खर्दयांचकृढ्वे / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चकृढ्वे / खर्दयांचकृढ्वे / खर्दयाम्बभूविध्वे / खर्दयांबभूविध्वे / खर्दयाम्बभूविढ्वे / खर्दयांबभूविढ्वे / खर्दयामासिध्वे
खर्दिताध्वे / खर्दयिताध्वे
खर्दिष्यध्वे / खर्दयिष्यध्वे
खर्दयिषीढ्वम् / खर्दयिषीध्वम्
खर्दिषीध्वम् / खर्दयिषीढ्वम् / खर्दयिषीध्वम्
अखर्दिढ्वम् / अखर्दयिढ्वम् / अखर्दयिध्वम्
अखर्दिष्यध्वम् / अखर्दयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
खर्दयाञ्चकर / खर्दयांचकर / खर्दयाञ्चकार / खर्दयांचकार / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चक्रे / खर्दयांचक्रे / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चक्रे / खर्दयांचक्रे / खर्दयाम्बभूवे / खर्दयांबभूवे / खर्दयामाहे
खर्दिताहे / खर्दयिताहे
खर्दिष्ये / खर्दयिष्ये
अखर्दिषि / अखर्दयिषि
अखर्दिष्ये / अखर्दयिष्ये
उत्तम पुरुषः  द्विवचनम्
खर्दयाञ्चकृव / खर्दयांचकृव / खर्दयाम्बभूविव / खर्दयांबभूविव / खर्दयामासिव
खर्दयाञ्चकृवहे / खर्दयांचकृवहे / खर्दयाम्बभूविव / खर्दयांबभूविव / खर्दयामासिव
खर्दयाञ्चकृवहे / खर्दयांचकृवहे / खर्दयाम्बभूविवहे / खर्दयांबभूविवहे / खर्दयामासिवहे
खर्दितास्वहे / खर्दयितास्वहे
खर्दिष्यावहे / खर्दयिष्यावहे
खर्दिषीवहि / खर्दयिषीवहि
अखर्दिष्वहि / अखर्दयिष्वहि
अखर्दिष्यावहि / अखर्दयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
खर्दयाञ्चकृम / खर्दयांचकृम / खर्दयाम्बभूविम / खर्दयांबभूविम / खर्दयामासिम
खर्दयाञ्चकृमहे / खर्दयांचकृमहे / खर्दयाम्बभूविम / खर्दयांबभूविम / खर्दयामासिम
खर्दयाञ्चकृमहे / खर्दयांचकृमहे / खर्दयाम्बभूविमहे / खर्दयांबभूविमहे / खर्दयामासिमहे
खर्दितास्महे / खर्दयितास्महे
खर्दिष्यामहे / खर्दयिष्यामहे
खर्दिषीमहि / खर्दयिषीमहि
अखर्दिष्महि / अखर्दयिष्महि
अखर्दिष्यामहि / अखर्दयिष्यामहि