खर्द् + णिच् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खर्दयाञ्चक्रे / खर्दयांचक्रे / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चक्राते / खर्दयांचक्राते / खर्दयाम्बभूवतुः / खर्दयांबभूवतुः / खर्दयामासतुः
खर्दयाञ्चक्रिरे / खर्दयांचक्रिरे / खर्दयाम्बभूवुः / खर्दयांबभूवुः / खर्दयामासुः
मध्यम
खर्दयाञ्चकृषे / खर्दयांचकृषे / खर्दयाम्बभूविथ / खर्दयांबभूविथ / खर्दयामासिथ
खर्दयाञ्चक्राथे / खर्दयांचक्राथे / खर्दयाम्बभूवथुः / खर्दयांबभूवथुः / खर्दयामासथुः
खर्दयाञ्चकृढ्वे / खर्दयांचकृढ्वे / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
उत्तम
खर्दयाञ्चक्रे / खर्दयांचक्रे / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चकृवहे / खर्दयांचकृवहे / खर्दयाम्बभूविव / खर्दयांबभूविव / खर्दयामासिव
खर्दयाञ्चकृमहे / खर्दयांचकृमहे / खर्दयाम्बभूविम / खर्दयांबभूविम / खर्दयामासिम